अर्हन्तो भगवंत इन्द्रमहिताः, सिद्धाश्च सिद्धीश्वरा।
आचार्याः जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः ।।
श्रीसिद्धान्तसुपाठकाः, मुनिवरा रत्नत्रयाराधकाः।
पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु नः मंगलम् ।।1।।
श्रीमन्नम्र – सुरासुरेन्द्र – मुकुट – प्रद्योत – रत्नप्रभा।
भास्वत्पादनखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः ।।
ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठकाः साधवः।
स्तुत्या योगीजनैश्च पञ्चगुरवः कुर्वन्तु नः मंगलम् ।।2।।
सम्यग्दर्शन-बोध-व्रत्तममलं, रत्नत्रयं पावनं।
मुक्ति श्रीनगराधिनाथ – जिनपत्युक्तोऽपवर्गप्रदः ।।
धर्म सूक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्रयालयं।
प्रोक्तं च त्रिविधं चतुर्विधममी, कुर्वन्तु नः मंगलम् ।।3।।
नाभेयादिजिनाधि- पास्त्रिभुवन- ख्याताश्चतुर्विंशतिः।
श्रीमन्तो भरतेश्वर-प्रभृतयो ये चक्रिणो द्वादश ।।
ये विष्णु-प्रतिविष्णु-लांगलधराः सप्तोत्तराविंशतिः।
त्रैकाल्ये प्रथितास्त्रिषष्टि-पुरुषाः कुर्वन्तु नः मंगलम् ।।4।।
ये सर्वौषध-ऋद्धयः सुतपसो वृद्धिंगताः पञ्च ये।
ये चाष्टाँग-महानिमित्तकुशलाः येऽष्टाविधाश्चारणाः ।।
पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धिश्वराः।
सप्तैते सकलार्चिता गणभ्रतः कुर्वन्तु नः मंगलम् ।।5।।
ज्योतिर्व्यन्तर-भावनामरग्रहे मेरौ कुलाद्रौ स्थिताः।
जम्बूशाल्मलि-चैत्य-शाखिषु तथा वक्षार-रौप्याद्रिषु ।।
इक्ष्वाकार-गिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे।
शैले ये मनुजोत्तरे जिन-ग्रहाः कुर्वन्तु नः मंगलम् ।।6।।
कैलाशे वृषभस्य निर्व्रतिमही वीरस्य पावापुरे।
चम्पायां वसुपूज्यसज्जिनपतेः सम्मेदशैलेऽर्हताम् ।।
शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो।
निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु नः मंगलम् ।।7।।
यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो।
यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् ।।
यः कैवल्यपुर-प्रवेश-महिमा संपादितः स्वर्गिभिः।
कल्याणानि च तानि पंच सततं कुर्वन्तु नः मंगलम् ।।8।।
इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पतप्रदम्।
कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुषः ।।
ये श्रण्वन्ति पठन्ति तैश्च सुजनैर्धर्मार्थ-कामाविन्ताः।
लक्ष्मीराश्रयते व्यपाय-रहिता निर्वाण-लक्ष्मीरपि ।।9।।